oṁ ajñāna-timirāndhasya
                                            jñānāñjana-śalākayā
                                            cakṣur unmīlitaṁ yena
                                            tasmai śrī-gurave namaḥ
                                        
I was born in the darkest ignorance, and my spiritual master opened my eyes with the torch of knowledge. I offer my respectful obeisances unto him.
                                                śrī-caitanya-mano-’bhīṣṭaṁ
                                                sthāpitaṁ yena bhū-tale
                                                svayaṁ rūpaḥ kadā mahyaṁ
                                                dadāti sva-padāntikam
                                            
When will Śrīla Rūpa Gosvāmī Prabhupāda, who has established within this material world the mission to fulfill the desire of Lord Caitanya, give me shelter under his lotus feet?
                                                vande ’haṁ śrī-guroḥ śrī-yuta-pada-
                                                kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
                                                śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-
                                                raghunāthānvitaṁ taṁ sa-jīvam
                                                sādvaitaṁ sāvadhūtaṁ parijana-
                                                sahitaṁ kṛṣṇa-caitanya-devaṁ
                                                śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-
                                                lalitā-śrī-viśākhānvitāṁś ca
                                            
I offer my respectful obeisances unto the lotus feet of my spiritual master and unto the feet of all Vaiṣṇavas. I offer my respectful obeisances unto the lotus feet of Śrīla Rūpa Gosvāmī along with his elder brother Sanātana Gosvāmī, as well as Raghunātha Dāsa and Raghunātha Bhaṭṭa, Gopāla Bhaṭṭa and Śrīla Jīva Gosvāmī. I offer my respectful obeisances to Lord Kṛṣṇa Caitanya and Lord Nityānanda along with Advaita Ācārya, Gadādhara, Śrīvāsa and other associates. I offer my respectful obeisances to Śrīmatī Rādhārāṇī and Śrī Kṛṣṇa along with Their associates Śrī Lalitā and Viśākhā.
                                                he kṛṣṇa karuṇā-sindho
                                                dīna-bandho jagat-pate
                                                gopeśa gopikā-kānta
                                                rādhā-kānta namo ’stu te
                                            
O my dear Kṛṣṇa, You are the friend of the distressed and the source of creation. You are the master of the gopīs and the lover of Rādhārāṇī. I offer my respectful obeisances unto You.
                                                tapta-kāñcana-gaurāṅgi
                                                rādhe vṛndāvaneśvari
                                                vṛṣabhānu-sute devi
                                                praṇamāmi hari-priye
                                            
I offer my respects to Rādhārāṇī, whose bodily complexion is like molten gold and who is the Queen of Vṛndāvana. You are the daughter of King Vṛṣabhānu, and You are very dear to Lord Kṛṣṇa.
                                                vāñchā-kalpa-tarubhyaś ca
                                                kṛpā-sindhubhya eva ca
                                                patitānāṁ pāvanebhyo
                                                vaiṣṇavebhyo namo namaḥ
                                            
I offer my respectful obeisances unto all the Vaiṣṇava devotees of the Lord. They can fulfill the desires of everyone, just like desire trees, and they are full of compassion for the fallen souls.
                                                śrī-kṛṣṇa-caitanya prabhu-nityānanda
                                                śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda
                                            
I offer my obeisances to Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara, Śrīvāsa and all others in the line of devotion.
                                                hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
                                                hare rāma hare rāma rāma rāma hare hare